35.7 C
New Delhi

Tag: Amerika

spot_imgspot_img

सोमवती अमावस्यायां ज्येष्ठा नक्षत्रे अनुभूष्यते वर्षस्य अंतिम सूर्यग्रहणम्,इति राशेभ्यः पीड़ाम् ! सोमवती अमावस्‍या पर ज्‍येष्‍ठा नक्षत्र में लगेगा साल का अंत‍िम सूर्यग्रहण,इन राश‍ियों के...

फोटो साभार सोलर एक्लिप्स 2020 समस्त निर्णय हिन्दू पंचांग के अनुसार ! इति वर्षस्य अंतिम सूर्यग्रहणं १४ दिसंबर इतम् सायंकालम् ७ वादनित्वा ५ पलात् प्रारंभ भविष्यति...

वाशिंगटने कृषि विधेयकस्य विरुद्धम् प्रदर्शनम्, गांधीयाः प्रतिमां क्षतिम् दत्तवान ! वाशिंगटन में कृषि कानूनों के खिलाफ प्रदर्शन, गांधी की प्रतिमा को नुकसान दिया !

फोटो साभार गूगल कृषि विधेयकानां विरुद्धम् वाशिंगटने शानिवासरम् अभवत: प्रदर्शनम् कालम् महात्मा गांधीयाः प्रतिमां क्षतिम् प्रदत्तयते ! अत्र भारतीय दूतावासस्य बाह्य प्रदर्शनस्य कालम् खालिस्तानस्य ध्वजमपि...

राहुल गांधीम् गृहित्वा किं विचार्यति, बराक ओबामा: ! राहुल गांधी को लेकर क्या सोचते हैं, बराक ओबामा !

फोटो साभार जी न्यूज अमेरिकायाः पूर्व राष्ट्रपति: बराक ओबामा: स्व आत्मकथा ए प्रॉमिस्ड लैंड इत्ये कांग्रेस नेता राहुल गांधीस्य उल्लेखम् कृतवान ! सः राहुल गांधीम्...

भारत-यूएस इत्यस्य मध्य बीइसीए इत्ये अभवत् हस्ताक्षरम्, रक्षा सहयोगम् अतिरिक्तम् सख्त करिष्यत: द्वयो देशौ ! भारत-यूएस के बीच BECA पर हुए हस्ताक्षर, रक्षा सहयोग...

फोटो साभार ANI भारत अमेरिकायाः च् मध्य भौमवासरम् प्रातः हैदराबाद गृहे २+२ इति वार्ताम् अभवत् ! इति सभायाम् रक्षामंत्री: राजनाथ सिंह:, विदेश मंत्री: एस जयशंकर:,...

क्वाड सभायां अबदत् विदेशमंत्री:, भारतम् विधि आधारितं वैश्विक व्यवस्थाय प्रतिबद्धम् ! क्‍वाड बैठक में बोले विदेश मंत्री, भारत नियम आधारित वैश्विक व्‍यवस्‍था के लिए...

चिनेन सह कलहस्य मध्य विदेशमंत्री: एस. जयशंकर: अकथयत् तत भारत विधि आधारितं विश्व व्यवस्थाम्, क्षेत्रीय अखंडतास्य संप्रभुतास्य च् सम्मानम् कलहानां शांतिपूर्ण समाधानस्य च् पक्षधरमस्ति...