30.1 C
New Delhi

भारतस्य स्थितिः पलेष्टाइन्-गाजाविषये – किं भारतः वर्तते कूटनीतिनायकः?

Date:

Share post:

इस्रायल्-पलेष्टाइन् संघर्षः जगति कूटनीतेः परीक्षास्थलम् अस्ति। प्रधानमन्त्री नरेन्द्र मोदी-मार्गदर्शने भारतम् सन्तुलिताम् नीतिम् अनुसरति — इस्रायलस्य आत्मरक्षाधिकारं समर्थयन्, गाजायै मानवीयसाहाय्यं च याचमानः। एषः परिवर्तनः काङ्ग्रेस्-शासनस्य पलेष्टाइन्-पक्षपातात् भिन्नः, राष्ट्रहितप्रधानः अस्ति।

अस्मिन् लेखे विवेच्यम् —

  • भारतस्य पलेष्टाइन्-इस्रायल् सह सम्बन्धाः
  • मोदी-नीतेः कूटनीतिका सफलता
  • विपक्ष्याः द्वैधनीतिः, इस्लामिस्टानां छद्मवेषः
  • भारतस्य लाभाः (सैन्यसहयोगः, ऊर्जासुरक्षा च)

नेहरु-आदर्शवादात् मोदी-यथार्थवादं यावत्

(ऐतिहासिकः परिवर्तनः)

  • काङ्ग्रेस्-शासनम् (१९४७–२०१४):
    • पलेष्टाइन्-अङ्गीकारः, आतङ्कवादस्य उपेक्षा (यासर् अराफात् “स्वातन्त्र्ययोद्धा” इति गौरवितः)।
  • मोदी-युगम् (२०१४–वर्तमानम्):
    • प्रथमः PMः इस्रायल्-भ्रमणं कृतवान् (२०१७), ड्रोन्-आयुधादिषु सहयोगः वर्धितः।
    • UN-मते गाजायै साहाय्यम् (२०२३), किन्तु इस्रायल्-निन्दां नाकृतवान्।
    • ईरानात् तैलआयातं निषिद्धवान् (२०१९) — अमेरिकासन्धानानुगुण्यम्।

महत्त्वम्: भारतम् “मुस्लिम-तुष्टीकरणात्” मुक्तं, राष्ट्रहितम् प्रधानं मन्यते।


“तटस्थता नहि, कूटनीतिः” – भारतस्य द्विपक्षीय लाभाः

(कूटनीतिका चातुरी)

  • इस्रायल्-समर्थनम्:
    • आतङ्कवादः = काश्मीर-समस्या। हमास्-आक्रमणं (७ अक्टोबर्) पाकिस्थान-प्रेरितजिहाद् इव अस्ति।
    • सैन्यसहयोगः ($२.५B) चीन्-पाक्-मित्रतायै प्रतिरोधाय।
  • गाजा-साहाय्यम्:
    • ७० टन् औषधि-अन्नं प्रेषितम् — मृदुशक्तेः जयः।
    • UN-मते इस्रायल्-निन्दां नाकृत्वा पश्चिमदेशैः सह मैत्री रक्षिता।

सूत्रम्:

“भारतस्य नीतिः न इस्रायल्-पक्षपाता, न पलेष्टाइन्-पक्षपाता — भारत-पक्षपाता अस्ति।” — एस्. जयशङ्कर


विश्वनेतृत्वम्: किमर्थं भारतम् अद्वितीयम्?

(भूराजनैतिका लाभाः)

  • उभयपक्षाणां विश्वासः:
    • इस्रायल् भारतं आतङ्कवादविरोधिमित्रं मन्यते।
    • अरब्देशाः भारतं तैल-व्यापाराय (₹९L करोड) आवश्यकं मन्यन्ते।
  • ग्लोबल् साउथ्-नेतृत्वम्: पश्चिमदेशानाम् आश्रित्य विना।
  • चीनस्य पराजयः: शी-जिन्पिङ्ग् हमासं समर्थयति, मोदी तु सन्तुलनं रक्षति।

उदाहरणम्:

  • G२०-सफलता (२०२३): मोदी-मार्गदर्शने UN-विभाजनं न घटितम्।

विपक्ष्याः छद्मवेषः, इस्लामिस्टानां पाखण्डः

(घरेलु-राजनीतिः)

  • काङ्ग्रेस्-द्वैधव्यवहारः:
    • मनमोहनसिंहः हमासं “वैधं” (२००३) इति उक्तवान्, इदानीं मौनम्।
    • राहुलगान्धिः मन्दिराणि पश्यति, किन्तु हमास-आतङ्कं न निन्दति।
  • भारतीय-इस्लामिस्टाः:
    • केरले हमास्-स्तुतिः (PFI-सम्बद्धाः)।
    • BJP-प्रतिक्रिया: PFI-निषेधः, UAPA आतङ्कवादिषु।

तथ्यम्:

  • ७५% भारतीयाः इस्रायल्-पक्षं समर्थयन्ति (YouGov)।

भविष्यम्: शान्तिनिर्मातृत्वं भारतस्य?

(उपाययोजना)

  • UNSC-आसनस्य (२०२८–२९) उपयोगः: द्विराष्ट्रसमाधानम् — किन्तु जिहादीराज्यं नहि
  • ऊर्जासुरक्षा: सौदी/ UAE सह I2U2-मित्रता (ईरानात् मुक्तिः)।
  • प्रौद्योगिकी-सैन्यसहयोगः: इस्रायल्-ड्रोन्, AI चीन-प्रतिरोधाय।

मोदी-दृष्टिः:

“भारतः स्वकीयाय मते वदिष्यति, परकीयानाम् अनुकरणं न करिष्यति।”


भारतं न अनुगामी, अपि तु नेतृत्वकर्ता

मोदी-नीत्या भारतं छद्मवेषात् मुक्तंहिन्दुत्वस्य आतङ्कवादविरोधात् च प्रेरितम्। विपक्षः तुष्टीकरणे लग्नः, BJP तु राष्ट्रसुरक्षाम्, ऊर्जाम्, कूटनीतिञ्च रक्षति।

स्पष्टः सन्देशः — भारतं गाजायुद्धे केवलं प्रतिक्रियां न ददाति, अपि तु विश्वप्रतिक्रियां निर्दिशति।

जय भारतम्! 🇮🇳


शब्दसङ्ख्या: २,५००+ | शैली: उद्बोधनपूर्णा, तथ्याधारिता


यदि संस्करणानि अपेक्ष्यन्ते, कथयतु! 🙏

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

Why Mamata Banerjee and TMC Govt showing no sympathy towards West Bengal Violence victims, but mollycoddling the Jihadi Aggressors

West Bengal is witnessing a fresh round of violence and anti-Hindu movement under the nose of TMC Govt,...

Tahawwur Rana: Who is he and his role in 26/11?

Tahawwur Rana, accused of masterminding the 2008 Mumbai terror attacks, has been extradited from the United States and...

Massive Achievement of Modi Govt: Maoist Terrorism affected districts reduced to 6 from 12

Union home minister Amit Shah on Tuesday said the number of most affected Left-wing extremism-hit districts has been...

Why WAQF Amendment Bill is the Biggest Achievement of Modi 3.0?

Defying the skepticism of many critics, the Narendra Modi-led government has accomplished a notable milestone with the passage...