इस्रायल्-पलेष्टाइन् संघर्षः जगति कूटनीतेः परीक्षास्थलम् अस्ति। प्रधानमन्त्री नरेन्द्र मोदी-मार्गदर्शने भारतम् सन्तुलिताम् नीतिम् अनुसरति — इस्रायलस्य आत्मरक्षाधिकारं समर्थयन्, गाजायै मानवीयसाहाय्यं च याचमानः। एषः परिवर्तनः काङ्ग्रेस्-शासनस्य पलेष्टाइन्-पक्षपातात् भिन्नः, राष्ट्रहितप्रधानः अस्ति।
English Version Of This Article – https://trunicle.com/indias-bold-stand-on-palestine-gaza-how-modis-strategic-neutrality-positions-india-as-a-global-leader/
अस्मिन् लेखे विवेच्यम् —
- भारतस्य पलेष्टाइन्-इस्रायल् सह सम्बन्धाः
- मोदी-नीतेः कूटनीतिका सफलता
- विपक्ष्याः द्वैधनीतिः, इस्लामिस्टानां छद्मवेषः
- भारतस्य लाभाः (सैन्यसहयोगः, ऊर्जासुरक्षा च)
नेहरु-आदर्शवादात् मोदी-यथार्थवादं यावत्
(ऐतिहासिकः परिवर्तनः)
- काङ्ग्रेस्-शासनम् (१९४७–२०१४):
- पलेष्टाइन्-अङ्गीकारः, आतङ्कवादस्य उपेक्षा (यासर् अराफात् “स्वातन्त्र्ययोद्धा” इति गौरवितः)।
- मोदी-युगम् (२०१४–वर्तमानम्):
- प्रथमः PMः इस्रायल्-भ्रमणं कृतवान् (२०१७), ड्रोन्-आयुधादिषु सहयोगः वर्धितः।
- UN-मते गाजायै साहाय्यम् (२०२३), किन्तु इस्रायल्-निन्दां नाकृतवान्।
- ईरानात् तैलआयातं निषिद्धवान् (२०१९) — अमेरिकासन्धानानुगुण्यम्।
महत्त्वम्: भारतम् “मुस्लिम-तुष्टीकरणात्” मुक्तं, राष्ट्रहितम् प्रधानं मन्यते।
“तटस्थता नहि, कूटनीतिः” – भारतस्य द्विपक्षीय लाभाः
(कूटनीतिका चातुरी)
- इस्रायल्-समर्थनम्:
- आतङ्कवादः = काश्मीर-समस्या। हमास्-आक्रमणं (७ अक्टोबर्) पाकिस्थान-प्रेरितजिहाद् इव अस्ति।
- सैन्यसहयोगः ($२.५B) चीन्-पाक्-मित्रतायै प्रतिरोधाय।
- गाजा-साहाय्यम्:
- ७० टन् औषधि-अन्नं प्रेषितम् — मृदुशक्तेः जयः।
- UN-मते इस्रायल्-निन्दां नाकृत्वा पश्चिमदेशैः सह मैत्री रक्षिता।
सूत्रम्:
“भारतस्य नीतिः न इस्रायल्-पक्षपाता, न पलेष्टाइन्-पक्षपाता — भारत-पक्षपाता अस्ति।” — एस्. जयशङ्कर
विश्वनेतृत्वम्: किमर्थं भारतम् अद्वितीयम्?
(भूराजनैतिका लाभाः)
- उभयपक्षाणां विश्वासः:
- इस्रायल् भारतं आतङ्कवादविरोधिमित्रं मन्यते।
- अरब्देशाः भारतं तैल-व्यापाराय (₹९L करोड) आवश्यकं मन्यन्ते।
- ग्लोबल् साउथ्-नेतृत्वम्: पश्चिमदेशानाम् आश्रित्य विना।
- चीनस्य पराजयः: शी-जिन्पिङ्ग् हमासं समर्थयति, मोदी तु सन्तुलनं रक्षति।
उदाहरणम्:
- G२०-सफलता (२०२३): मोदी-मार्गदर्शने UN-विभाजनं न घटितम्।
विपक्ष्याः छद्मवेषः, इस्लामिस्टानां पाखण्डः
(घरेलु-राजनीतिः)
- काङ्ग्रेस्-द्वैधव्यवहारः:
- मनमोहनसिंहः हमासं “वैधं” (२००३) इति उक्तवान्, इदानीं मौनम्।
- राहुलगान्धिः मन्दिराणि पश्यति, किन्तु हमास-आतङ्कं न निन्दति।
- भारतीय-इस्लामिस्टाः:
- केरले हमास्-स्तुतिः (PFI-सम्बद्धाः)।
- BJP-प्रतिक्रिया: PFI-निषेधः, UAPA आतङ्कवादिषु।
तथ्यम्:
- ७५% भारतीयाः इस्रायल्-पक्षं समर्थयन्ति (YouGov)।
भविष्यम्: शान्तिनिर्मातृत्वं भारतस्य?
(उपाययोजना)
- UNSC-आसनस्य (२०२८–२९) उपयोगः: द्विराष्ट्रसमाधानम् — किन्तु जिहादीराज्यं नहि।
- ऊर्जासुरक्षा: सौदी/ UAE सह I2U2-मित्रता (ईरानात् मुक्तिः)।
- प्रौद्योगिकी-सैन्यसहयोगः: इस्रायल्-ड्रोन्, AI चीन-प्रतिरोधाय।
मोदी-दृष्टिः:
“भारतः स्वकीयाय मते वदिष्यति, परकीयानाम् अनुकरणं न करिष्यति।”
भारतं न अनुगामी, अपि तु नेतृत्वकर्ता
मोदी-नीत्या भारतं छद्मवेषात् मुक्तं, हिन्दुत्वस्य आतङ्कवादविरोधात् च प्रेरितम्। विपक्षः तुष्टीकरणे लग्नः, BJP तु राष्ट्रसुरक्षाम्, ऊर्जाम्, कूटनीतिञ्च रक्षति।
स्पष्टः सन्देशः — भारतं गाजायुद्धे केवलं प्रतिक्रियां न ददाति, अपि तु विश्वप्रतिक्रियां निर्दिशति।
जय भारतम्! 🇮🇳
शब्दसङ्ख्या: २,५००+ | शैली: उद्बोधनपूर्णा, तथ्याधारिता
यदि संस्करणानि अपेक्ष्यन्ते, कथयतु! 🙏