30.1 C
New Delhi

Tag: Sanskritam

spot_imgspot_img

Truth that opens your eyes – History. सतम् यत् भवताम् नेत्रे अनावृताम् – इतिहासम् ! सच्चाई जो आपकी आंखें खोल दे – इतिहास !

अद्य अहम् कतिपय पुरातन समाचार पत्रिकाम् पश्यामि स्म, सहसा मम दृष्टि सर्व समाजस्य राष्ट्रीय पत्रिकायाः सितंम्बर मास २०१९ तमस्य पृष्ठ संख्या ३१ इतिहास पृष्ठे...

रामः न अयम् अस्माकं हृदयम्, प्रणेभ्यः मम सन्ति प्रियम् ! राम नहीं यह हृदय हमारे, प्राणों से हमको हैं प्यारे !

जन्मभूमि मम पुरी सुहावनि ! उत्तर दिसि बह सरजू पावनि !!जा मज्जन ते बिनहिं प्रयासा ! मम समीप नर पावहिं बासा !! जन्मभूमिम् मम पुरीम्...

सनातन हिन्दू हिन्दुत्वस्य जन्मदाता संस्कृतम् – संस्कृत दिवसे विशेषम् ! सनातन हिन्दू हिन्दुत्व की जन्मदाता संस्कृत – संस्कृत दिवस पर विशेष !

सर्वेषाम् भाषानाम् जननी संस्कृतम्,संस्कृत ज्ञाने आधारितम् सनातन हिन्दू ! सभी भाषाओं की जननी संस्कृत,संस्कृत ज्ञान  पर आधारित सनातन हिन्दू ! प्रथम् तर्हि अवगमति सनातन धर्म अस्तिका...