33.1 C
New Delhi

Upendra Pathak

Exclusive Content

spot_img

क्वाड सभायां अबदत् विदेशमंत्री:, भारतम् विधि आधारितं वैश्विक व्यवस्थाय प्रतिबद्धम् ! क्‍वाड बैठक में बोले विदेश मंत्री, भारत नियम आधारित वैश्विक व्‍यवस्‍था के लिए...

चिनेन सह कलहस्य मध्य विदेशमंत्री: एस. जयशंकर: अकथयत् तत भारत विधि आधारितं विश्व व्यवस्थाम्, क्षेत्रीय अखंडतास्य संप्रभुतास्य च् सम्मानम् कलहानां शांतिपूर्ण समाधानस्य च् पक्षधरमस्ति...

पश्चिम बंगम् भाजपा पार्षद हननस्य प्रकरणे राज्यपालः ममता आरक्षक महानिदेशकम् च् अप्रेषयत् आह्वानपत्रम् ! पश्चिम बंगाल बीजेपी पार्षद हत्या के मामले में राज्यपाल ने...

पश्चिम बङ्गे एकम् भाजपा नेतुः च् गोलिकाम् हनीत्वा हननम् अक्रियते ! प्रकरण राज्यस्य उत्तर २४ परगना जनपदस्य अस्ति यत्र रविवासरम् रात्रि केचन अज्ञात खलानि...

उत्तर प्रदेशे उपद्रवम् कृतस्य प्रसर्पयति षड्यंत्रम् – योगी आदित्यनाथ: ! यूपी में जातीय दंगा कराने की चल रही साजिश – योगी आदित्यनाथ !

https://twitter.com/trunicle/status/1312014893722210305?s=19 Trunicle.com इति २ अक्टूबर इत्यस्य एकम् वार्तास्य माध्यमेन सन्देहम् व्यक्तयते स्म,(का योगी सर्कारम् गर्हितस्य षड्यंत्रम् तर्हि न चलति उत्तर प्रदेशे ?) सम्प्रति सन्देहम् सते...

बङ्गे टीएमसी कार्यकर्तानां असभ्यतां, भाजपा कार्यकर्तेषु अकरोत् आघातम् ! बंगाल में TMC कार्यकर्ताओं की बदतमीजी, भाजपा कार्यकर्ताओं पर किया हमला !

पश्चिम बङ्गे भाजपा तृणमूल कांग्रेसम् च् कार्यकर्तानि मध्य कलहानां अनुक्रम निरन्तरति ! नव प्रकरण राज्यस्य दक्षिण नोदाखली ग्रामे तृणमूल कांग्रेसस्य कार्यकर्तानि कथित रूपे भाजपा...

कांग्रेसेन ट्रैक्टर इति दग्धे भयंकरम्, कृषकः तर्हि इदृशं न कृतशक्नोति – राजनाथ सिंह: ! कांग्रेस द्वारा ट्रैक्टर जलाने पर घमासान,किसान तो ऐसा नहीं कर...

देशे मुख्य विपक्षी दलम् कांग्रेसम् इति कालम् केंद्र सरकारे प्रहारकमस्ति ! कांग्रेसस्य पार्श्व कृषि विधेयकम् कारणमस्ति, यस्य विरोधे पंजाबात् प्रत्येक दिवसं चित्राणि आगच्छन्ति !...

का योगी सर्कारम् गर्हितस्य षड्यंत्रम् तर्हि न चलति उत्तर प्रदेशे ? क्या योगी सरकार को बदनाम करने की साजिश तो नहीं चल रही उत्तर...

उत्तर प्रदेशस्य योगी सरकारः सततं पातकीनाम् उत्तर प्रदेशात् समाप्त कृतस्य प्रयत्नम् करोति, तु तस्य अधिकारिमेव यदि राजनीतिक षड्यंत्रस्य अंशमसि तर्हि सरकार नि:कार्यम् कथ्यते, सरकारे...