22.1 C
New Delhi

Tag: west bengal

spot_imgspot_img

राजनीतिक द्वंदस्य मध्य दीदी इत्यस्य गढ़े गच्छति अमित शाह: ! सियासी टकराव के बीच दीदी के गढ़ में जा रहे अमित शाह !

पश्चिम बंगस्य राजनीतिक स्तरं उष्णमाभवत्, राज्ये टीएमसी भाजपाया: च् मध्य कलहम् चरमैस्ति इदृशं वर्तमानस्य केचन घटनाभिः सम्मुखम् आगतवन्तः,बङ्गे विधानसभा निर्वाचनम् शीघ्रमेव भवमास्ति ! पश्चिम बंगाल...

दिलीप घोष: अबदत्,बङ्ग राज्ये विधि व्यवस्थां ध्वस्तम्,भाजपाया: सत्तायाम् आगमनम् आवश्यकम् ! दिलीप घोष बोले,बंगाल राज्य में विधि व्यवस्था ध्वस्त,BJP का सत्ता में आना जरूरी...

फोटो साभार ANI पश्चिम बंगस्य पश्चिम वर्धमान जनपदे शानिवासरम् तृणमूल कांग्रेसम् भाजपाया: च् मध्य घातम् अभव्यते,यस्मिन् केचन जनः आहत: अभव्यते ! पश्चिम बंगाल के पश्चिम वर्धमान...

Why it is important to have BJP rule in West Bengal?

India to witness assembly elections in few crucial states in the forthcoming months, and the most important one is certainly West Bengal's election. BJP...

West Bengal : The Dilutuon of Durga pooja in the garb of Liberalism, Part 1

Durga Puja is not just the major festival of Bengal. It is an emotion, a feeling of De Ja Vu for Bengalis all over...

BENGAL’S ENCOUNTER WITH FASCISM & The entry of youth BJP leader Tejwasvi Surya

I have been born and raised in Kolkata, West Bengal and hence Bengal's date with political violence as well as state sponsored atrocities on...

पश्चिम बंगम् भाजपा पार्षद हननस्य प्रकरणे राज्यपालः ममता आरक्षक महानिदेशकम् च् अप्रेषयत् आह्वानपत्रम् ! पश्चिम बंगाल बीजेपी पार्षद हत्या के मामले में राज्यपाल ने...

पश्चिम बङ्गे एकम् भाजपा नेतुः च् गोलिकाम् हनीत्वा हननम् अक्रियते ! प्रकरण राज्यस्य उत्तर २४ परगना जनपदस्य अस्ति यत्र रविवासरम् रात्रि केचन अज्ञात खलानि...