34.1 C
New Delhi

Tag: Sauth africa

spot_imgspot_img

सोमवती अमावस्यायां ज्येष्ठा नक्षत्रे अनुभूष्यते वर्षस्य अंतिम सूर्यग्रहणम्,इति राशेभ्यः पीड़ाम् ! सोमवती अमावस्‍या पर ज्‍येष्‍ठा नक्षत्र में लगेगा साल का अंत‍िम सूर्यग्रहण,इन राश‍ियों के...

फोटो साभार सोलर एक्लिप्स 2020 समस्त निर्णय हिन्दू पंचांग के अनुसार ! इति वर्षस्य अंतिम सूर्यग्रहणं १४ दिसंबर इतम् सायंकालम् ७ वादनित्वा ५ पलात् प्रारंभ भविष्यति...

एकम् हिन्दू भक्त इदृशमपि, घानाया: घनानंद: हिन्दू धर्मेण अभवत् स्म प्रभावितं, हिन्दू धर्मस्य अकरोत् स्म विस्तारं ! एक हिन्दू भक्त ऐसा भी, घाना के...

पश्चिमी अफ्रीकाया: घाना देश, यस्य अर्थम् एक योद्धक नृपः भवति, तत्रस्य निवासिमपि न केवलं हिन्दू धर्मम् मान्यति, अपितु भारतस्य भांति तैपि देवी देवानां विधिवत्...