35.1 C
New Delhi

Tag: bharat

spot_imgspot_img

भारतस्य राजनितेव न अपितु नयपालस्य राजनितेपि अस्ति पप्पू – धृष्टता क्षम्य ! भारत की राजनीति में ही नहीं अपितु नेपाल की राजनीति में भी...

शताब्देन राम मंदिर अयोध्यास्य विवाद भारते भवति स्म, सम्प्रति राम मन्दिरस्य निर्माणम् भवति ! सम्पूर्णानि विश्वानि मान्यतु ज्ञाययतु वा, राम चरित्र मानसस्य कवि तुलसी...

पश्चिम बङ्गे धर्मस्य ध्वजस्य सर्वात् उच्च वाहक तपन घोषस्य गोलोकम् प्रस्थान ! अरुदत् राष्ट्रभक्तानि ! पश्चिम बंगाल में धर्म की ध्वजा के सबसे बड़े...

यदा यदा धर्मस्य सत् इतिहास लिखिष्यति, तदा तदा तपन घोष तेषां सम्मानम् सम्मिलित भविष्यति ! घोष प्रथमे 1975 इतेन राष्ट्रीय स्वयं सेवक संघस्य प्रचारक:...

Aatmanirbhar Bharat: India’s Economic Response To China

It is often said that good economics makes good politics.  Politics and economics are intricately intertwined to each other, much like a cause effect...