27.9 C
New Delhi

Tag: Bharatiya Janata Party

spot_imgspot_img

उदित राज्यस्य मूर्खतापूर्ण कथनं, मोदी महोदयः योगी महोदयम् अनिर्वर्तयत्, योगी महोदयः मठम् प्रवर्तयशक्नोति, उत्तरप्रदेश यथा वॄहद राज्यम् न ! उदित राज का बेवकूफाना बयान,...

उत्तरप्रदेशे आवृद्धयत् अपराधानि गृहित्वा कांग्रेसम् एकदा पुनः यूपी सरकारे लक्ष्यम् अलक्ष्यते ! कांग्रेस नेता उदित राज: तर्हि पीएम मोद्येन आग्रहीत्वा उत्तरप्रदेशस्य सीएम योगी आदित्यनाथम्...

मंदिर उद्घट्यम् हिन्दुत्वस्य नामे वा राज्यपालस्य पत्रेण क्रोधितम् अभवत् उद्धव ठाकरे:, अबदत् प्रमाण पत्रस्य अवश्यक्ताम् न ! मंदिर खोलने व हिंदुत्व के नाम...

महाराष्ट्रे मन्दिराणि उद्घट्यस्य सम्बन्धे राज्यपालः भगत सिंह कोश्यारी: सीएम उद्धव ठाकरेम् पत्रम् अलिखत् ! सः अलिखत् तत येन प्रकारेण देशस्य भिन्नमभिन्न क्षेत्रेषु कोविड-१९ इत्येन...

कांग्रेस नेता ने मध्य प्रदेश के मुख्यमंत्री शिवराज सिंह चौहान को बताया नंगा-भूखा ! कांग्रेस नेता: मध्य प्रदेशस्य मुख्यमंत्री: शिवराज सिंह चौहानम्...

इयम् वार्ता पूर्णतः सत्यमस्ति तत यत् देशस्य जनानां सेवां करोति तस्य पार्श्व धनम् न भवशक्नोति, तु यत् देशम् स्वतंत्रता प्राप्तात् सम्प्रतैव लुंठने व्यस्तम् सन्ति...

जेपी नड्डास्य बिहारे निर्वाचनीय जनसभाम्, सैनेषु अलक्षयत् लालू प्रसादे लक्ष्यम् ! जेपी नड्डा की बिहार में चुनावी जनसभा,इशारों में लगाया लालू प्रसाद पर निशाना...

बिहारे भवितं विधानसभा निर्वाचनाय एकम् जनसभाम् सम्बोधितम् कृतः भाजपा अध्यक्ष: जेपी नड्डा: राज्यस्य पूर्व मुख्यमंत्री: आरजेडी प्रमुख: वा लालू प्रसादे बहु प्रहारम् अकरोत् ! बिहार...

गोंडायाम् मन्दिरस्य पुजारीम् गोलिकाम् अहन्यत्, योगिम् दुर्नाम कृताय एकम् षड्यंत्रम् च् ! गोंडा में मंदिर के पुजारी को गोली मारी, योगी को बदनाम करने...

राजस्थाने एकम् पुजारीम् हननस्य प्रकरण अद्यापि उष्णितम् अभवत् तत्रैव इदृशमेव एकम् प्रकरण उत्तर प्रदेशस्य गोंडाया सम्मुखम् आगतवान यत्रे एकम् पुजारीम् गोलिका अहत्यते, यस्मात् तस्य...

देशम् प्राप्यत् रुद्रम, एंटी-रेडिएशन मिसाइल इत्यस्य अभवत् सफलं परिक्षणं ! देश को मिला रुद्रम, एंटी-रेडिएशन मिसाइल का हुआ सफल परीक्षण !

भारतं शुक्रवासरम् एंटी-रेडिएशन मिसाइल इति रुद्रमस्य योद्धक विमान सुखोई-३० इत्येन सफलं परिक्षणं अकरोत् इति मिसाइल इतम् रक्षा अनुसन्धानम् विकास परिषदम् च् (डीआरडीओ) विकसितम् कृतवान...